Declension table of ?aviṣaktā

Deva

FeminineSingularDualPlural
Nominativeaviṣaktā aviṣakte aviṣaktāḥ
Vocativeaviṣakte aviṣakte aviṣaktāḥ
Accusativeaviṣaktām aviṣakte aviṣaktāḥ
Instrumentalaviṣaktayā aviṣaktābhyām aviṣaktābhiḥ
Dativeaviṣaktāyai aviṣaktābhyām aviṣaktābhyaḥ
Ablativeaviṣaktāyāḥ aviṣaktābhyām aviṣaktābhyaḥ
Genitiveaviṣaktāyāḥ aviṣaktayoḥ aviṣaktānām
Locativeaviṣaktāyām aviṣaktayoḥ aviṣaktāsu

Adverb -aviṣaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria