Declension table of ?aviṣakta

Deva

NeuterSingularDualPlural
Nominativeaviṣaktam aviṣakte aviṣaktāni
Vocativeaviṣakta aviṣakte aviṣaktāni
Accusativeaviṣaktam aviṣakte aviṣaktāni
Instrumentalaviṣaktena aviṣaktābhyām aviṣaktaiḥ
Dativeaviṣaktāya aviṣaktābhyām aviṣaktebhyaḥ
Ablativeaviṣaktāt aviṣaktābhyām aviṣaktebhyaḥ
Genitiveaviṣaktasya aviṣaktayoḥ aviṣaktānām
Locativeaviṣakte aviṣaktayoḥ aviṣakteṣu

Compound aviṣakta -

Adverb -aviṣaktam -aviṣaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria