Declension table of ?aviṣahya

Deva

NeuterSingularDualPlural
Nominativeaviṣahyam aviṣahye aviṣahyāṇi
Vocativeaviṣahya aviṣahye aviṣahyāṇi
Accusativeaviṣahyam aviṣahye aviṣahyāṇi
Instrumentalaviṣahyeṇa aviṣahyābhyām aviṣahyaiḥ
Dativeaviṣahyāya aviṣahyābhyām aviṣahyebhyaḥ
Ablativeaviṣahyāt aviṣahyābhyām aviṣahyebhyaḥ
Genitiveaviṣahyasya aviṣahyayoḥ aviṣahyāṇām
Locativeaviṣahye aviṣahyayoḥ aviṣahyeṣu

Compound aviṣahya -

Adverb -aviṣahyam -aviṣahyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria