Declension table of ?aviṣādinī

Deva

FeminineSingularDualPlural
Nominativeaviṣādinī aviṣādinyau aviṣādinyaḥ
Vocativeaviṣādini aviṣādinyau aviṣādinyaḥ
Accusativeaviṣādinīm aviṣādinyau aviṣādinīḥ
Instrumentalaviṣādinyā aviṣādinībhyām aviṣādinībhiḥ
Dativeaviṣādinyai aviṣādinībhyām aviṣādinībhyaḥ
Ablativeaviṣādinyāḥ aviṣādinībhyām aviṣādinībhyaḥ
Genitiveaviṣādinyāḥ aviṣādinyoḥ aviṣādinīnām
Locativeaviṣādinyām aviṣādinyoḥ aviṣādinīṣu

Compound aviṣādini - aviṣādinī -

Adverb -aviṣādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria