Declension table of ?aviṣādin

Deva

NeuterSingularDualPlural
Nominativeaviṣādi aviṣādinī aviṣādīni
Vocativeaviṣādin aviṣādi aviṣādinī aviṣādīni
Accusativeaviṣādi aviṣādinī aviṣādīni
Instrumentalaviṣādinā aviṣādibhyām aviṣādibhiḥ
Dativeaviṣādine aviṣādibhyām aviṣādibhyaḥ
Ablativeaviṣādinaḥ aviṣādibhyām aviṣādibhyaḥ
Genitiveaviṣādinaḥ aviṣādinoḥ aviṣādinām
Locativeaviṣādini aviṣādinoḥ aviṣādiṣu

Compound aviṣādi -

Adverb -aviṣādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria