Declension table of ?aviṣādin

Deva

MasculineSingularDualPlural
Nominativeaviṣādī aviṣādinau aviṣādinaḥ
Vocativeaviṣādin aviṣādinau aviṣādinaḥ
Accusativeaviṣādinam aviṣādinau aviṣādinaḥ
Instrumentalaviṣādinā aviṣādibhyām aviṣādibhiḥ
Dativeaviṣādine aviṣādibhyām aviṣādibhyaḥ
Ablativeaviṣādinaḥ aviṣādibhyām aviṣādibhyaḥ
Genitiveaviṣādinaḥ aviṣādinoḥ aviṣādinām
Locativeaviṣādini aviṣādinoḥ aviṣādiṣu

Compound aviṣādi -

Adverb -aviṣādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria