Declension table of ?aviṣāṇā

Deva

FeminineSingularDualPlural
Nominativeaviṣāṇā aviṣāṇe aviṣāṇāḥ
Vocativeaviṣāṇe aviṣāṇe aviṣāṇāḥ
Accusativeaviṣāṇām aviṣāṇe aviṣāṇāḥ
Instrumentalaviṣāṇayā aviṣāṇābhyām aviṣāṇābhiḥ
Dativeaviṣāṇāyai aviṣāṇābhyām aviṣāṇābhyaḥ
Ablativeaviṣāṇāyāḥ aviṣāṇābhyām aviṣāṇābhyaḥ
Genitiveaviṣāṇāyāḥ aviṣāṇayoḥ aviṣāṇānām
Locativeaviṣāṇāyām aviṣāṇayoḥ aviṣāṇāsu

Adverb -aviṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria