Declension table of ?aviṣāṇa

Deva

NeuterSingularDualPlural
Nominativeaviṣāṇam aviṣāṇe aviṣāṇāni
Vocativeaviṣāṇa aviṣāṇe aviṣāṇāni
Accusativeaviṣāṇam aviṣāṇe aviṣāṇāni
Instrumentalaviṣāṇena aviṣāṇābhyām aviṣāṇaiḥ
Dativeaviṣāṇāya aviṣāṇābhyām aviṣāṇebhyaḥ
Ablativeaviṣāṇāt aviṣāṇābhyām aviṣāṇebhyaḥ
Genitiveaviṣāṇasya aviṣāṇayoḥ aviṣāṇānām
Locativeaviṣāṇe aviṣāṇayoḥ aviṣāṇeṣu

Compound aviṣāṇa -

Adverb -aviṣāṇam -aviṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria