Declension table of ?aviṣa

Deva

NeuterSingularDualPlural
Nominativeaviṣam aviṣe aviṣāṇi
Vocativeaviṣa aviṣe aviṣāṇi
Accusativeaviṣam aviṣe aviṣāṇi
Instrumentalaviṣeṇa aviṣābhyām aviṣaiḥ
Dativeaviṣāya aviṣābhyām aviṣebhyaḥ
Ablativeaviṣāt aviṣābhyām aviṣebhyaḥ
Genitiveaviṣasya aviṣayoḥ aviṣāṇām
Locativeaviṣe aviṣayoḥ aviṣeṣu

Compound aviṣa -

Adverb -aviṣam -aviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria