Declension table of ?aviṣa

Deva

MasculineSingularDualPlural
Nominativeaviṣaḥ aviṣau aviṣāḥ
Vocativeaviṣa aviṣau aviṣāḥ
Accusativeaviṣam aviṣau aviṣān
Instrumentalaviṣeṇa aviṣābhyām aviṣaiḥ aviṣebhiḥ
Dativeaviṣāya aviṣābhyām aviṣebhyaḥ
Ablativeaviṣāt aviṣābhyām aviṣebhyaḥ
Genitiveaviṣasya aviṣayoḥ aviṣāṇām
Locativeaviṣe aviṣayoḥ aviṣeṣu

Compound aviṣa -

Adverb -aviṣam -aviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria