Declension table of ?aviṣṭhu

Deva

MasculineSingularDualPlural
Nominativeaviṣṭhuḥ aviṣṭhū aviṣṭhavaḥ
Vocativeaviṣṭho aviṣṭhū aviṣṭhavaḥ
Accusativeaviṣṭhum aviṣṭhū aviṣṭhūn
Instrumentalaviṣṭhunā aviṣṭhubhyām aviṣṭhubhiḥ
Dativeaviṣṭhave aviṣṭhubhyām aviṣṭhubhyaḥ
Ablativeaviṣṭhoḥ aviṣṭhubhyām aviṣṭhubhyaḥ
Genitiveaviṣṭhoḥ aviṣṭhvoḥ aviṣṭhūnām
Locativeaviṣṭhau aviṣṭhvoḥ aviṣṭhuṣu

Compound aviṣṭhu -

Adverb -aviṣṭhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria