Declension table of ?aviṣṭhā

Deva

FeminineSingularDualPlural
Nominativeaviṣṭhā aviṣṭhe aviṣṭhāḥ
Vocativeaviṣṭhe aviṣṭhe aviṣṭhāḥ
Accusativeaviṣṭhām aviṣṭhe aviṣṭhāḥ
Instrumentalaviṣṭhayā aviṣṭhābhyām aviṣṭhābhiḥ
Dativeaviṣṭhāyai aviṣṭhābhyām aviṣṭhābhyaḥ
Ablativeaviṣṭhāyāḥ aviṣṭhābhyām aviṣṭhābhyaḥ
Genitiveaviṣṭhāyāḥ aviṣṭhayoḥ aviṣṭhānām
Locativeaviṣṭhāyām aviṣṭhayoḥ aviṣṭhāsu

Adverb -aviṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria