Declension table of ?aviṣṭha

Deva

NeuterSingularDualPlural
Nominativeaviṣṭham aviṣṭhe aviṣṭhāni
Vocativeaviṣṭha aviṣṭhe aviṣṭhāni
Accusativeaviṣṭham aviṣṭhe aviṣṭhāni
Instrumentalaviṣṭhena aviṣṭhābhyām aviṣṭhaiḥ
Dativeaviṣṭhāya aviṣṭhābhyām aviṣṭhebhyaḥ
Ablativeaviṣṭhāt aviṣṭhābhyām aviṣṭhebhyaḥ
Genitiveaviṣṭhasya aviṣṭhayoḥ aviṣṭhānām
Locativeaviṣṭhe aviṣṭhayoḥ aviṣṭheṣu

Compound aviṣṭha -

Adverb -aviṣṭham -aviṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria