Declension table of ?aviṣṭāvā

Deva

FeminineSingularDualPlural
Nominativeaviṣṭāvā aviṣṭāve aviṣṭāvāḥ
Vocativeaviṣṭāve aviṣṭāve aviṣṭāvāḥ
Accusativeaviṣṭāvām aviṣṭāve aviṣṭāvāḥ
Instrumentalaviṣṭāvayā aviṣṭāvābhyām aviṣṭāvābhiḥ
Dativeaviṣṭāvāyai aviṣṭāvābhyām aviṣṭāvābhyaḥ
Ablativeaviṣṭāvāyāḥ aviṣṭāvābhyām aviṣṭāvābhyaḥ
Genitiveaviṣṭāvāyāḥ aviṣṭāvayoḥ aviṣṭāvānām
Locativeaviṣṭāvāyām aviṣṭāvayoḥ aviṣṭāvāsu

Adverb -aviṣṭāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria