Declension table of ?aviṣṭāva

Deva

MasculineSingularDualPlural
Nominativeaviṣṭāvaḥ aviṣṭāvau aviṣṭāvāḥ
Vocativeaviṣṭāva aviṣṭāvau aviṣṭāvāḥ
Accusativeaviṣṭāvam aviṣṭāvau aviṣṭāvān
Instrumentalaviṣṭāvena aviṣṭāvābhyām aviṣṭāvaiḥ aviṣṭāvebhiḥ
Dativeaviṣṭāvāya aviṣṭāvābhyām aviṣṭāvebhyaḥ
Ablativeaviṣṭāvāt aviṣṭāvābhyām aviṣṭāvebhyaḥ
Genitiveaviṣṭāvasya aviṣṭāvayoḥ aviṣṭāvānām
Locativeaviṣṭāve aviṣṭāvayoḥ aviṣṭāveṣu

Compound aviṣṭāva -

Adverb -aviṣṭāvam -aviṣṭāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria