Declension table of ?aveśasadṛśa

Deva

NeuterSingularDualPlural
Nominativeaveśasadṛśam aveśasadṛśe aveśasadṛśāni
Vocativeaveśasadṛśa aveśasadṛśe aveśasadṛśāni
Accusativeaveśasadṛśam aveśasadṛśe aveśasadṛśāni
Instrumentalaveśasadṛśena aveśasadṛśābhyām aveśasadṛśaiḥ
Dativeaveśasadṛśāya aveśasadṛśābhyām aveśasadṛśebhyaḥ
Ablativeaveśasadṛśāt aveśasadṛśābhyām aveśasadṛśebhyaḥ
Genitiveaveśasadṛśasya aveśasadṛśayoḥ aveśasadṛśānām
Locativeaveśasadṛśe aveśasadṛśayoḥ aveśasadṛśeṣu

Compound aveśasadṛśa -

Adverb -aveśasadṛśam -aveśasadṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria