Declension table of ?avetā

Deva

FeminineSingularDualPlural
Nominativeavetā avete avetāḥ
Vocativeavete avete avetāḥ
Accusativeavetām avete avetāḥ
Instrumentalavetayā avetābhyām avetābhiḥ
Dativeavetāyai avetābhyām avetābhyaḥ
Ablativeavetāyāḥ avetābhyām avetābhyaḥ
Genitiveavetāyāḥ avetayoḥ avetānām
Locativeavetāyām avetayoḥ avetāsu

Adverb -avetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria