Declension table of ?aveta

Deva

MasculineSingularDualPlural
Nominativeavetaḥ avetau avetāḥ
Vocativeaveta avetau avetāḥ
Accusativeavetam avetau avetān
Instrumentalavetena avetābhyām avetaiḥ avetebhiḥ
Dativeavetāya avetābhyām avetebhyaḥ
Ablativeavetāt avetābhyām avetebhyaḥ
Genitiveavetasya avetayoḥ avetānām
Locativeavete avetayoḥ aveteṣu

Compound aveta -

Adverb -avetam -avetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria