Declension table of ?avenatā

Deva

FeminineSingularDualPlural
Nominativeavenatā avenate avenatāḥ
Vocativeavenate avenate avenatāḥ
Accusativeavenatām avenate avenatāḥ
Instrumentalavenatayā avenatābhyām avenatābhiḥ
Dativeavenatāyai avenatābhyām avenatābhyaḥ
Ablativeavenatāyāḥ avenatābhyām avenatābhyaḥ
Genitiveavenatāyāḥ avenatayoḥ avenatānām
Locativeavenatāyām avenatayoḥ avenatāsu

Adverb -avenatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria