Declension table of avekṣya

Deva

MasculineSingularDualPlural
Nominativeavekṣyaḥ avekṣyau avekṣyāḥ
Vocativeavekṣya avekṣyau avekṣyāḥ
Accusativeavekṣyam avekṣyau avekṣyān
Instrumentalavekṣyeṇa avekṣyābhyām avekṣyaiḥ avekṣyebhiḥ
Dativeavekṣyāya avekṣyābhyām avekṣyebhyaḥ
Ablativeavekṣyāt avekṣyābhyām avekṣyebhyaḥ
Genitiveavekṣyasya avekṣyayoḥ avekṣyāṇām
Locativeavekṣye avekṣyayoḥ avekṣyeṣu

Compound avekṣya -

Adverb -avekṣyam -avekṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria