Declension table of ?avekṣitavya

Deva

NeuterSingularDualPlural
Nominativeavekṣitavyam avekṣitavye avekṣitavyāni
Vocativeavekṣitavya avekṣitavye avekṣitavyāni
Accusativeavekṣitavyam avekṣitavye avekṣitavyāni
Instrumentalavekṣitavyena avekṣitavyābhyām avekṣitavyaiḥ
Dativeavekṣitavyāya avekṣitavyābhyām avekṣitavyebhyaḥ
Ablativeavekṣitavyāt avekṣitavyābhyām avekṣitavyebhyaḥ
Genitiveavekṣitavyasya avekṣitavyayoḥ avekṣitavyānām
Locativeavekṣitavye avekṣitavyayoḥ avekṣitavyeṣu

Compound avekṣitavya -

Adverb -avekṣitavyam -avekṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria