Declension table of ?avekṣiṇī

Deva

FeminineSingularDualPlural
Nominativeavekṣiṇī avekṣiṇyau avekṣiṇyaḥ
Vocativeavekṣiṇi avekṣiṇyau avekṣiṇyaḥ
Accusativeavekṣiṇīm avekṣiṇyau avekṣiṇīḥ
Instrumentalavekṣiṇyā avekṣiṇībhyām avekṣiṇībhiḥ
Dativeavekṣiṇyai avekṣiṇībhyām avekṣiṇībhyaḥ
Ablativeavekṣiṇyāḥ avekṣiṇībhyām avekṣiṇībhyaḥ
Genitiveavekṣiṇyāḥ avekṣiṇyoḥ avekṣiṇīnām
Locativeavekṣiṇyām avekṣiṇyoḥ avekṣiṇīṣu

Compound avekṣiṇi - avekṣiṇī -

Adverb -avekṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria