Declension table of ?avekṣatā

Deva

FeminineSingularDualPlural
Nominativeavekṣatā avekṣate avekṣatāḥ
Vocativeavekṣate avekṣate avekṣatāḥ
Accusativeavekṣatām avekṣate avekṣatāḥ
Instrumentalavekṣatayā avekṣatābhyām avekṣatābhiḥ
Dativeavekṣatāyai avekṣatābhyām avekṣatābhyaḥ
Ablativeavekṣatāyāḥ avekṣatābhyām avekṣatābhyaḥ
Genitiveavekṣatāyāḥ avekṣatayoḥ avekṣatānām
Locativeavekṣatāyām avekṣatayoḥ avekṣatāsu

Adverb -avekṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria