Declension table of avekṣā

Deva

FeminineSingularDualPlural
Nominativeavekṣā avekṣe avekṣāḥ
Vocativeavekṣe avekṣe avekṣāḥ
Accusativeavekṣām avekṣe avekṣāḥ
Instrumentalavekṣayā avekṣābhyām avekṣābhiḥ
Dativeavekṣāyai avekṣābhyām avekṣābhyaḥ
Ablativeavekṣāyāḥ avekṣābhyām avekṣābhyaḥ
Genitiveavekṣāyāḥ avekṣayoḥ avekṣāṇām
Locativeavekṣāyām avekṣayoḥ avekṣāsu

Adverb -avekṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria