Declension table of ?avekṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeavekṣaṇīyaḥ avekṣaṇīyau avekṣaṇīyāḥ
Vocativeavekṣaṇīya avekṣaṇīyau avekṣaṇīyāḥ
Accusativeavekṣaṇīyam avekṣaṇīyau avekṣaṇīyān
Instrumentalavekṣaṇīyena avekṣaṇīyābhyām avekṣaṇīyaiḥ avekṣaṇīyebhiḥ
Dativeavekṣaṇīyāya avekṣaṇīyābhyām avekṣaṇīyebhyaḥ
Ablativeavekṣaṇīyāt avekṣaṇīyābhyām avekṣaṇīyebhyaḥ
Genitiveavekṣaṇīyasya avekṣaṇīyayoḥ avekṣaṇīyānām
Locativeavekṣaṇīye avekṣaṇīyayoḥ avekṣaṇīyeṣu

Compound avekṣaṇīya -

Adverb -avekṣaṇīyam -avekṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria