Declension table of ?avekṣaṇa

Deva

NeuterSingularDualPlural
Nominativeavekṣaṇam avekṣaṇe avekṣaṇāni
Vocativeavekṣaṇa avekṣaṇe avekṣaṇāni
Accusativeavekṣaṇam avekṣaṇe avekṣaṇāni
Instrumentalavekṣaṇena avekṣaṇābhyām avekṣaṇaiḥ
Dativeavekṣaṇāya avekṣaṇābhyām avekṣaṇebhyaḥ
Ablativeavekṣaṇāt avekṣaṇābhyām avekṣaṇebhyaḥ
Genitiveavekṣaṇasya avekṣaṇayoḥ avekṣaṇānām
Locativeavekṣaṇe avekṣaṇayoḥ avekṣaṇeṣu

Compound avekṣaṇa -

Adverb -avekṣaṇam -avekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria