Declension table of ?avedokta

Deva

NeuterSingularDualPlural
Nominativeavedoktam avedokte avedoktāni
Vocativeavedokta avedokte avedoktāni
Accusativeavedoktam avedokte avedoktāni
Instrumentalavedoktena avedoktābhyām avedoktaiḥ
Dativeavedoktāya avedoktābhyām avedoktebhyaḥ
Ablativeavedoktāt avedoktābhyām avedoktebhyaḥ
Genitiveavedoktasya avedoktayoḥ avedoktānām
Locativeavedokte avedoktayoḥ avedokteṣu

Compound avedokta -

Adverb -avedoktam -avedoktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria