Declension table of ?avedinī

Deva

FeminineSingularDualPlural
Nominativeavedinī avedinyau avedinyaḥ
Vocativeavedini avedinyau avedinyaḥ
Accusativeavedinīm avedinyau avedinīḥ
Instrumentalavedinyā avedinībhyām avedinībhiḥ
Dativeavedinyai avedinībhyām avedinībhyaḥ
Ablativeavedinyāḥ avedinībhyām avedinībhyaḥ
Genitiveavedinyāḥ avedinyoḥ avedinīnām
Locativeavedinyām avedinyoḥ avedinīṣu

Compound avedini - avedinī -

Adverb -avedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria