Declension table of ?avedi

Deva

NeuterSingularDualPlural
Nominativeavedi avedinī avedīni
Vocativeavedi avedinī avedīni
Accusativeavedi avedinī avedīni
Instrumentalavedinā avedibhyām avedibhiḥ
Dativeavedine avedibhyām avedibhyaḥ
Ablativeavedinaḥ avedibhyām avedibhyaḥ
Genitiveavedinaḥ avedinoḥ avedīnām
Locativeavedini avedinoḥ avediṣu

Compound avedi -

Adverb -avedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria