Declension table of ?avedhya

Deva

NeuterSingularDualPlural
Nominativeavedhyam avedhye avedhyāni
Vocativeavedhya avedhye avedhyāni
Accusativeavedhyam avedhye avedhyāni
Instrumentalavedhyena avedhyābhyām avedhyaiḥ
Dativeavedhyāya avedhyābhyām avedhyebhyaḥ
Ablativeavedhyāt avedhyābhyām avedhyebhyaḥ
Genitiveavedhyasya avedhyayoḥ avedhyānām
Locativeavedhye avedhyayoḥ avedhyeṣu

Compound avedhya -

Adverb -avedhyam -avedhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria