Declension table of ?avedayāna

Deva

NeuterSingularDualPlural
Nominativeavedayānam avedayāne avedayānāni
Vocativeavedayāna avedayāne avedayānāni
Accusativeavedayānam avedayāne avedayānāni
Instrumentalavedayānena avedayānābhyām avedayānaiḥ
Dativeavedayānāya avedayānābhyām avedayānebhyaḥ
Ablativeavedayānāt avedayānābhyām avedayānebhyaḥ
Genitiveavedayānasya avedayānayoḥ avedayānānām
Locativeavedayāne avedayānayoḥ avedayāneṣu

Compound avedayāna -

Adverb -avedayānam -avedayānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria