Declension table of ?avedavihitā

Deva

FeminineSingularDualPlural
Nominativeavedavihitā avedavihite avedavihitāḥ
Vocativeavedavihite avedavihite avedavihitāḥ
Accusativeavedavihitām avedavihite avedavihitāḥ
Instrumentalavedavihitayā avedavihitābhyām avedavihitābhiḥ
Dativeavedavihitāyai avedavihitābhyām avedavihitābhyaḥ
Ablativeavedavihitāyāḥ avedavihitābhyām avedavihitābhyaḥ
Genitiveavedavihitāyāḥ avedavihitayoḥ avedavihitānām
Locativeavedavihitāyām avedavihitayoḥ avedavihitāsu

Adverb -avedavihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria