Declension table of ?avedavidvas

Deva

NeuterSingularDualPlural
Nominativeavedavidvat avedaviduṣī avedavidvāṃsi
Vocativeavedavidvat avedaviduṣī avedavidvāṃsi
Accusativeavedavidvat avedaviduṣī avedavidvāṃsi
Instrumentalavedaviduṣā avedavidvadbhyām avedavidvadbhiḥ
Dativeavedaviduṣe avedavidvadbhyām avedavidvadbhyaḥ
Ablativeavedaviduṣaḥ avedavidvadbhyām avedavidvadbhyaḥ
Genitiveavedaviduṣaḥ avedaviduṣoḥ avedaviduṣām
Locativeavedaviduṣi avedaviduṣoḥ avedavidvatsu

Compound avedavidvat -

Adverb -avedavidvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria