Declension table of ?avedavidā

Deva

FeminineSingularDualPlural
Nominativeavedavidā avedavide avedavidāḥ
Vocativeavedavide avedavide avedavidāḥ
Accusativeavedavidām avedavide avedavidāḥ
Instrumentalavedavidayā avedavidābhyām avedavidābhiḥ
Dativeavedavidāyai avedavidābhyām avedavidābhyaḥ
Ablativeavedavidāyāḥ avedavidābhyām avedavidābhyaḥ
Genitiveavedavidāyāḥ avedavidayoḥ avedavidānām
Locativeavedavidāyām avedavidayoḥ avedavidāsu

Adverb -avedavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria