Declension table of ?avedavid

Deva

NeuterSingularDualPlural
Nominativeavedavit avedavidī avedavindi
Vocativeavedavit avedavidī avedavindi
Accusativeavedavit avedavidī avedavindi
Instrumentalavedavidā avedavidbhyām avedavidbhiḥ
Dativeavedavide avedavidbhyām avedavidbhyaḥ
Ablativeavedavidaḥ avedavidbhyām avedavidbhyaḥ
Genitiveavedavidaḥ avedavidoḥ avedavidām
Locativeavedavidi avedavidoḥ avedavitsu

Compound avedavit -

Adverb -avedavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria