Declension table of ?avedanā

Deva

FeminineSingularDualPlural
Nominativeavedanā avedane avedanāḥ
Vocativeavedane avedane avedanāḥ
Accusativeavedanām avedane avedanāḥ
Instrumentalavedanayā avedanābhyām avedanābhiḥ
Dativeavedanāyai avedanābhyām avedanābhyaḥ
Ablativeavedanāyāḥ avedanābhyām avedanābhyaḥ
Genitiveavedanāyāḥ avedanayoḥ avedanānām
Locativeavedanāyām avedanayoḥ avedanāsu

Adverb -avedanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria