Declension table of ?avedana

Deva

MasculineSingularDualPlural
Nominativeavedanaḥ avedanau avedanāḥ
Vocativeavedana avedanau avedanāḥ
Accusativeavedanam avedanau avedanān
Instrumentalavedanena avedanābhyām avedanaiḥ avedanebhiḥ
Dativeavedanāya avedanābhyām avedanebhyaḥ
Ablativeavedanāt avedanābhyām avedanebhyaḥ
Genitiveavedanasya avedanayoḥ avedanānām
Locativeavedane avedanayoḥ avedaneṣu

Compound avedana -

Adverb -avedanam -avedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria