Declension table of ?aveṇi_ā

Deva

FeminineSingularDualPlural
Nominativeaveṇi_ā aveṇi_e aveṇi_āḥ
Vocativeaveṇi_e aveṇi_e aveṇi_āḥ
Accusativeaveṇi_ām aveṇi_e aveṇi_āḥ
Instrumentalaveṇi_ayā aveṇi_ābhyām aveṇi_ābhiḥ
Dativeaveṇi_āyai aveṇi_ābhyām aveṇi_ābhyaḥ
Ablativeaveṇi_āyāḥ aveṇi_ābhyām aveṇi_ābhyaḥ
Genitiveaveṇi_āyāḥ aveṇi_ayoḥ aveṇi_ānām
Locativeaveṇi_āyām aveṇi_ayoḥ aveṇi_āsu

Adverb -aveṇi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria