Declension table of ?aveṇi

Deva

NeuterSingularDualPlural
Nominativeaveṇi aveṇinī aveṇīni
Vocativeaveṇi aveṇinī aveṇīni
Accusativeaveṇi aveṇinī aveṇīni
Instrumentalaveṇinā aveṇibhyām aveṇibhiḥ
Dativeaveṇine aveṇibhyām aveṇibhyaḥ
Ablativeaveṇinaḥ aveṇibhyām aveṇibhyaḥ
Genitiveaveṇinaḥ aveṇinoḥ aveṇīnām
Locativeaveṇini aveṇinoḥ aveṇiṣu

Compound aveṇi -

Adverb -aveṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria