Declension table of ?aveṇi

Deva

MasculineSingularDualPlural
Nominativeaveṇiḥ aveṇī aveṇayaḥ
Vocativeaveṇe aveṇī aveṇayaḥ
Accusativeaveṇim aveṇī aveṇīn
Instrumentalaveṇinā aveṇibhyām aveṇibhiḥ
Dativeaveṇaye aveṇibhyām aveṇibhyaḥ
Ablativeaveṇeḥ aveṇibhyām aveṇibhyaḥ
Genitiveaveṇeḥ aveṇyoḥ aveṇīnām
Locativeaveṇau aveṇyoḥ aveṇiṣu

Compound aveṇi -

Adverb -aveṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria