Declension table of ?avaśyambhāvitva

Deva

NeuterSingularDualPlural
Nominativeavaśyambhāvitvam avaśyambhāvitve avaśyambhāvitvāni
Vocativeavaśyambhāvitva avaśyambhāvitve avaśyambhāvitvāni
Accusativeavaśyambhāvitvam avaśyambhāvitve avaśyambhāvitvāni
Instrumentalavaśyambhāvitvena avaśyambhāvitvābhyām avaśyambhāvitvaiḥ
Dativeavaśyambhāvitvāya avaśyambhāvitvābhyām avaśyambhāvitvebhyaḥ
Ablativeavaśyambhāvitvāt avaśyambhāvitvābhyām avaśyambhāvitvebhyaḥ
Genitiveavaśyambhāvitvasya avaśyambhāvitvayoḥ avaśyambhāvitvānām
Locativeavaśyambhāvitve avaśyambhāvitvayoḥ avaśyambhāvitveṣu

Compound avaśyambhāvitva -

Adverb -avaśyambhāvitvam -avaśyambhāvitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria