Declension table of ?avaśyambhāvitā

Deva

FeminineSingularDualPlural
Nominativeavaśyambhāvitā avaśyambhāvite avaśyambhāvitāḥ
Vocativeavaśyambhāvite avaśyambhāvite avaśyambhāvitāḥ
Accusativeavaśyambhāvitām avaśyambhāvite avaśyambhāvitāḥ
Instrumentalavaśyambhāvitayā avaśyambhāvitābhyām avaśyambhāvitābhiḥ
Dativeavaśyambhāvitāyai avaśyambhāvitābhyām avaśyambhāvitābhyaḥ
Ablativeavaśyambhāvitāyāḥ avaśyambhāvitābhyām avaśyambhāvitābhyaḥ
Genitiveavaśyambhāvitāyāḥ avaśyambhāvitayoḥ avaśyambhāvitānām
Locativeavaśyambhāvitāyām avaśyambhāvitayoḥ avaśyambhāvitāsu

Adverb -avaśyambhāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria