Declension table of ?avaśyambhāvinī

Deva

FeminineSingularDualPlural
Nominativeavaśyambhāvinī avaśyambhāvinyau avaśyambhāvinyaḥ
Vocativeavaśyambhāvini avaśyambhāvinyau avaśyambhāvinyaḥ
Accusativeavaśyambhāvinīm avaśyambhāvinyau avaśyambhāvinīḥ
Instrumentalavaśyambhāvinyā avaśyambhāvinībhyām avaśyambhāvinībhiḥ
Dativeavaśyambhāvinyai avaśyambhāvinībhyām avaśyambhāvinībhyaḥ
Ablativeavaśyambhāvinyāḥ avaśyambhāvinībhyām avaśyambhāvinībhyaḥ
Genitiveavaśyambhāvinyāḥ avaśyambhāvinyoḥ avaśyambhāvinīnām
Locativeavaśyambhāvinyām avaśyambhāvinyoḥ avaśyambhāvinīṣu

Compound avaśyambhāvini - avaśyambhāvinī -

Adverb -avaśyambhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria