Declension table of ?avaśyambhāvin

Deva

NeuterSingularDualPlural
Nominativeavaśyambhāvi avaśyambhāvinī avaśyambhāvīni
Vocativeavaśyambhāvin avaśyambhāvi avaśyambhāvinī avaśyambhāvīni
Accusativeavaśyambhāvi avaśyambhāvinī avaśyambhāvīni
Instrumentalavaśyambhāvinā avaśyambhāvibhyām avaśyambhāvibhiḥ
Dativeavaśyambhāvine avaśyambhāvibhyām avaśyambhāvibhyaḥ
Ablativeavaśyambhāvinaḥ avaśyambhāvibhyām avaśyambhāvibhyaḥ
Genitiveavaśyambhāvinaḥ avaśyambhāvinoḥ avaśyambhāvinām
Locativeavaśyambhāvini avaśyambhāvinoḥ avaśyambhāviṣu

Compound avaśyambhāvi -

Adverb -avaśyambhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria