Declension table of ?avaśyambhāvin

Deva

MasculineSingularDualPlural
Nominativeavaśyambhāvī avaśyambhāvinau avaśyambhāvinaḥ
Vocativeavaśyambhāvin avaśyambhāvinau avaśyambhāvinaḥ
Accusativeavaśyambhāvinam avaśyambhāvinau avaśyambhāvinaḥ
Instrumentalavaśyambhāvinā avaśyambhāvibhyām avaśyambhāvibhiḥ
Dativeavaśyambhāvine avaśyambhāvibhyām avaśyambhāvibhyaḥ
Ablativeavaśyambhāvinaḥ avaśyambhāvibhyām avaśyambhāvibhyaḥ
Genitiveavaśyambhāvinaḥ avaśyambhāvinoḥ avaśyambhāvinām
Locativeavaśyambhāvini avaśyambhāvinoḥ avaśyambhāviṣu

Compound avaśyambhāvi -

Adverb -avaśyambhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria