Declension table of ?avaśyabhāgīyakā

Deva

FeminineSingularDualPlural
Nominativeavaśyabhāgīyakā avaśyabhāgīyake avaśyabhāgīyakāḥ
Vocativeavaśyabhāgīyake avaśyabhāgīyake avaśyabhāgīyakāḥ
Accusativeavaśyabhāgīyakām avaśyabhāgīyake avaśyabhāgīyakāḥ
Instrumentalavaśyabhāgīyakayā avaśyabhāgīyakābhyām avaśyabhāgīyakābhiḥ
Dativeavaśyabhāgīyakāyai avaśyabhāgīyakābhyām avaśyabhāgīyakābhyaḥ
Ablativeavaśyabhāgīyakāyāḥ avaśyabhāgīyakābhyām avaśyabhāgīyakābhyaḥ
Genitiveavaśyabhāgīyakāyāḥ avaśyabhāgīyakayoḥ avaśyabhāgīyakānām
Locativeavaśyabhāgīyakāyām avaśyabhāgīyakayoḥ avaśyabhāgīyakāsu

Adverb -avaśyabhāgīyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria