Declension table of ?avaśyabhāgīyaka

Deva

NeuterSingularDualPlural
Nominativeavaśyabhāgīyakam avaśyabhāgīyake avaśyabhāgīyakāni
Vocativeavaśyabhāgīyaka avaśyabhāgīyake avaśyabhāgīyakāni
Accusativeavaśyabhāgīyakam avaśyabhāgīyake avaśyabhāgīyakāni
Instrumentalavaśyabhāgīyakena avaśyabhāgīyakābhyām avaśyabhāgīyakaiḥ
Dativeavaśyabhāgīyakāya avaśyabhāgīyakābhyām avaśyabhāgīyakebhyaḥ
Ablativeavaśyabhāgīyakāt avaśyabhāgīyakābhyām avaśyabhāgīyakebhyaḥ
Genitiveavaśyabhāgīyakasya avaśyabhāgīyakayoḥ avaśyabhāgīyakānām
Locativeavaśyabhāgīyake avaśyabhāgīyakayoḥ avaśyabhāgīyakeṣu

Compound avaśyabhāgīyaka -

Adverb -avaśyabhāgīyakam -avaśyabhāgīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria