Declension table of ?avaśyāyapaṭa

Deva

MasculineSingularDualPlural
Nominativeavaśyāyapaṭaḥ avaśyāyapaṭau avaśyāyapaṭāḥ
Vocativeavaśyāyapaṭa avaśyāyapaṭau avaśyāyapaṭāḥ
Accusativeavaśyāyapaṭam avaśyāyapaṭau avaśyāyapaṭān
Instrumentalavaśyāyapaṭena avaśyāyapaṭābhyām avaśyāyapaṭaiḥ avaśyāyapaṭebhiḥ
Dativeavaśyāyapaṭāya avaśyāyapaṭābhyām avaśyāyapaṭebhyaḥ
Ablativeavaśyāyapaṭāt avaśyāyapaṭābhyām avaśyāyapaṭebhyaḥ
Genitiveavaśyāyapaṭasya avaśyāyapaṭayoḥ avaśyāyapaṭānām
Locativeavaśyāyapaṭe avaśyāyapaṭayoḥ avaśyāyapaṭeṣu

Compound avaśyāyapaṭa -

Adverb -avaśyāyapaṭam -avaśyāyapaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria