Declension table of avaśyāya

Deva

MasculineSingularDualPlural
Nominativeavaśyāyaḥ avaśyāyau avaśyāyāḥ
Vocativeavaśyāya avaśyāyau avaśyāyāḥ
Accusativeavaśyāyam avaśyāyau avaśyāyān
Instrumentalavaśyāyena avaśyāyābhyām avaśyāyaiḥ avaśyāyebhiḥ
Dativeavaśyāyāya avaśyāyābhyām avaśyāyebhyaḥ
Ablativeavaśyāyāt avaśyāyābhyām avaśyāyebhyaḥ
Genitiveavaśyāyasya avaśyāyayoḥ avaśyāyānām
Locativeavaśyāye avaśyāyayoḥ avaśyāyeṣu

Compound avaśyāya -

Adverb -avaśyāyam -avaśyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria