Declension table of ?avaśyāta

Deva

NeuterSingularDualPlural
Nominativeavaśyātam avaśyāte avaśyātāni
Vocativeavaśyāta avaśyāte avaśyātāni
Accusativeavaśyātam avaśyāte avaśyātāni
Instrumentalavaśyātena avaśyātābhyām avaśyātaiḥ
Dativeavaśyātāya avaśyātābhyām avaśyātebhyaḥ
Ablativeavaśyātāt avaśyātābhyām avaśyātebhyaḥ
Genitiveavaśyātasya avaśyātayoḥ avaśyātānām
Locativeavaśyāte avaśyātayoḥ avaśyāteṣu

Compound avaśyāta -

Adverb -avaśyātam -avaśyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria